वांछित मन्त्र चुनें
देवता: इन्द्र: ऋषि: वशोऽश्व्यः छन्द: गायत्री स्वर: षड्जः

आ यस्य॑ ते महि॒मानं॒ शत॑मूते॒ शत॑क्रतो । गी॒र्भिर्गृ॒णन्ति॑ का॒रव॑: ॥

अंग्रेज़ी लिप्यंतरण

ā yasya te mahimānaṁ śatamūte śatakrato | gīrbhir gṛṇanti kāravaḥ ||

पद पाठ

आ । यस्य॑ । ते॒ । म॒हि॒मान॑म् । शत॑म्ऽऊते । शत॑क्रतो॒ इति॒ शत॑ऽक्रतो । गीः॒ऽभिः । गृ॒णन्ति॑ । का॒रवः॑ ॥ ८.४६.३

ऋग्वेद » मण्डल:8» सूक्त:46» मन्त्र:3 | अष्टक:6» अध्याय:4» वर्ग:1» मन्त्र:3 | मण्डल:8» अनुवाक:6» मन्त्र:3


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे महेश ! (विश्वमानुषः) समस्त मनुष्य (ते) आपके (दत्तस्य) दिए हुए (यस्य) जिस (भूरेः) बहुत दान को (वेदति) जानते हैं, (तत्) उस (स्पार्हम्) स्पृहणीय (वसु) धन को जगत् में (आभर) भर दो ॥४२॥
भावार्थभाषाः - परमात्मा से अपने और जगत् के कल्याण के लिये सदा प्रार्थना करनी चाहिये ॥४२॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे महेश ! विश्वमानुषः=सर्वे मनुष्याः। ते=त्वया। दत्तस्य=दत्तम्। भूरेर्बहु। यस्य=यद्धनम्। अत्र कर्मणि षष्ठी। वेदति=जानाति। तत् स्पार्हं वसु आभर ॥४२॥